SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 80 कव्वाडो दक्षिणहस्तः । कलमो चौरः । तं कयरो-कज्जवो द्वौ पुंजके । कज्जवो विष्टेत्यन्ये । कक्खडो पीनः । कर्कशार्थस्तु संस्कृतात् । केलिजं लघुदारु वंशादिदलमित्यर्थः । कच्छुरी कपिकच्छू । कस्सअं प्राभृतम् । कराली दंतकाष्टम् । कंकेली अशोकः । कलवू तुम्बीपात्रम् । उकारान्तोऽयम् । कडप्पो निकरे, वस्त्रैकदेश इत्यन्ये । कंवरो विज्ञानम् । कहेडो तरुणः । करिआ मद्यपरिवेषणभांडम् । कण्णासो पर्यन्तः । कक्कसो दध्योदनः । कंठिउ द्वांस्थ:६४ । केऽपि कंठिअ इति पठन्ति । अत्र च★कम्मणं वश्यादि । ★कलावो तूणः ।। ★कव्वाउ राक्षस इति कर्मण-कलाप-क्रव्याद-शब्देभ्यः । कडिल्लं निच्छिद्रं कटीवस्त्र च द्वास्थो गहनं वनं शत्रुः राशी(शि)श्च । कव्वालं कर्मस्थानं गृहं च । कलेरो कङ्कालाः करालश्च । कसव्वं६८ स्तोकं आएँ-प्राज्यं बाष्पश्च । ६१. कयारो - डे। ६५. वेश्यादि - पा. डे. । ६२. कंलिजं - आ. । ६६. क्षणः - डे. । ६३. कंबरो - मु. । ६७. कालारो - डे। ६४. द्वास्तः - पा. । ६८. कसबं - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy