SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ★ कुट्टणो कुऊँलं खननीयम् । कुंभिल्लं कुंदीरं कुरुच्वं बिबीफलम् । अनिष्टम् । कुर्मुल्ली चुल्ली । कुररी पशुः । कुम्भणं कुंटारं द्वौ म्लाने । अत्र कुप्पीसो कुर्हेणी कूपरो रथ्या च । कुंभिलो चौर: पिशुनश्च । रासभः । नीवी । परिहितवस्त्रांक इत्येके । १४ अनुसंधान - १६ • 84 ११ Jain Education International कुटयं - कुल्लडं द्वौ चुल्ल्यां लघुभाण्डे च । कुरुडो निर्दयो निपुणश्च । कुरुलो कुप्परं अदयो निपुणः कुटिलकेशश्च । कीलाघातः समुदाचारो नर्म च । सुरतकाले वक्षः प्रहणनविशेषः कीला । वृत्तिविवरम् । कुटी त्रुटितं च । कंचुक इति, ''कूर्पास' शब्दात् । कुडिच्छं कूबलं जघनवस्त्रम् । कुणियं ईषन्मुकुलितम् । गर्त्तारः । कूसारो 'केद्दहं' केलायइ कियदिति शब्दात् । समारचयतीति धात्वादेशः ।।छ।। ११. कुअलं - डे. । कुकुलं १२. कुरुषं - डे. । पुरुषं - १३. कुमुली पा.सा.डे. । १४. कुप्पिस - मु. १५. कर्पास - डे. । १६. कुहिणी - मु. -- पा. । पा. । १७. कुढयं - पा.सा.डे. । १८. कुटिला - आ.मा.डे. । १९. कलाघातः - डे. । २०. झटितं २१. कुणिअं २२. गर्त्ताकारः -- आ. सा. । पा. सा. डे. । सा. डे. For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy