SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .69 आणाई शकुनिका । आणुओ श्वचः । आडाडा बलात्कार । आयड्डी विस्तार । आमोओ६ हर्षः । परिमलार्थस्त्वामोदशब्दात् । आलंबं भूच्छत्रम् । आलत्थो मयूरः । आसयं निकटम् । आयामो बलं । 'दीर्घ' इत्यन्ये । आलीलं निकटभयम् । आउं संग्रामः । आउसं कूर्चम् । आसंगो वासगृहम् । आलिद्ध शब्द 'आश्लिष्ट' शब्दात् । आहइ३८ कांक्षतीति धात्वादेशः । आणियं९ - आढियं द्वावपि प्रत्येकं इष्टे गणनीये अप्रमत्ते गाढे च वर्तते । आहुडं सीत्कारः पणितं च । आअरं उदूखलं कूच च । आअल्लो रोगश्चंचलश्च । आराडी विलपितं चित्रितं च । आरडियमित्यन्ये । आरद्धं प्रवृद्धं सतृष्णं गेहागतं च । आरणं अधरः फलकश्च । आवि२ इन्द्रगोपे मथिते प्रोते च । ३४. आणवो - पा. । अण्णोवो - सा. । ३९. आणिअं - सा. । ३६. आमोउ - पा. । आमोऊ - डे.। ४०. उदूखेलं - डे. । ३७. विकटम् - पा. । ४१. आरद्धं - डे. । ३८. आहइं - सा. । ४२. आवियं - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy