SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ इक्कुसं अनुसंधान-१६ . 70 आऊरं अतिशय उष्णं च । आहित्थो चलितः कुपितः आकुलश्च । इंगाली इक्षुखंडम् । सामान्याभिधानेऽपि नीलोत्पलम् । इरिणं कनकम् । इहंडो भ्रमरः । इक्कणो चौरः । इरावो गजः । इग्घियं ४ भत्सितम् । इरिया ५ कुटी । इंधियं६ घ्रातम् । इंदग्गी हिमम् । इल्लीरं वृषी वृष्टिवारणं गृहद्वारं च । ईसउरोज्झाख्यो मृगः । ईसरो मन्मथः । ईसियं ४९ शबरशिरः पत्रपुटं ५० वशायितं च । उक्वंदी कूपतुला, उकंतीत्यन्ये । उद्दाणा वल्ली (चुल्ली?) । उव्वरो उव्वाहो-उक्कोलो त्रयो धर्मे । उरी पशुः । उण्हिया५३ कृशरा । उण्णमो उन्नतः । उलिअं निकूणिताख्यम् । ४३. इक्षुसं - डे. सा. । ४९. ईसिअं - सा. । ४४. इग्घिअं- सा. । ५०. पत्रपुत्रं शायितं च - डे । ४५. इरिआ- सा । ५१. चुल्ली - मु. । ४६. इंधिअं- स. । ५२. उम्वरो- सा. । उम्बरो - सा. । ४७. ईसओ - सा. । ५३. उण्हिआ - पा. सा. डे । ४८. रोझाख्यो मृगः - डे. सा. । ५३. उण्हिआ - पा. सा. डे । ५४. निकूणिताक्षं - पा.सा.डे । ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy