SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 68 अणुंआ यष्टिरित्यन्ये । अचलो गृहं उक्तं च । गृहपश्चिमप्रदेशो निर्ल्डरो विरसश्च । अवेडो कूप आरामश्च । अग्गिउ६ इंद्रगोपकीटो मंदश्च । अत्थग्धं *अच्छाहं द्वौ अगाधे दैर्ध्यस्थाने च । (अत्थाहं दे.श.को.) अज्जउ सुरस-गुरेटकयोस्तृणभेदयोः । अल्लत्थं जलार्द्रा केयूरं च । अवणो परीवाहो गृहफलहकश्च । अन्न तरुणो धूर्तो देवस्श्च । अंतेल्ली मध्यं जठरं तरङ्गश्च ॥छा। आलासो वृश्चिकः । आणिकं तिर्यक्सुरतम् । आअल्ली झाटभेदः । अहच्चं अत्यर्थम् । आणुअं मुखम् । 'आकार' इत्यन्ये । आउलं अरण्यम् । आवेगो अपामार्गः । आमोडो आमेलो जूटे द्वे, शेखरार्थस्त्वामेलो 'आपीडशब्दभवः । आरिल्लो अर्थाका(त्का?)लोत्पन्नः । (तत्कालोत्पन्नः) । आरोहो स्तनः । नितम्बवाची तु संस्कृतः । आफरो द्यूतम् । आगत्ती कूपतुला । आसंघा इच्छा । आस्थेत्यन्ये । आविद्धं प्रेरितम् । २४. अणुसा - सा. । २९. अणओ - पा. । २५. आवडो - आ. । २६. अग्गिउं - पा. । अग्गिओ सा. । ३१. कोटभेदः - आ. । २७. अग्घत्थं - सा. । ३२. आवंगो - पा. सा. । २८. अवण - पा. । ३३. अरिल्लो - डे. । ३०. आलसो - आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy