SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 67 अज्झर्ड प्रातिवेश्मिकः । अगिला अण्णं अण्णत्ती "ईकारान्ताः(न्तः), त्रयोप्यवज्ञार्थाः । अयडो अंधंधू ऊकारान्तः, द्वौ कूपे । अणडो अणाडो द्वौ जारे । अडया अहव्वा द्वौ असतीवाचकौ । अग्घाणो तृप्तः । अडाडो अणुवो द्वौ बलात्कारे । अणिलं प्रभातम् । अप्फुणं पूर्णम् । आक्रान्तवाचकस्तु 'अप्फुण'८'शब्दः "क्तेनाप्फुण्णादय" इति प्रसिद्धः । *अच्छल्ल अनपराधः । संस्कृतसमः । ★अलंसी क्षमेति 'अतसी'शब्दात् । अलाहि निवारणे इति निपातः । अग्घइ राजते । अण्हइ भुंक्ते । *अहेसि आसीत् । अट्टइ कथति । गच्छति । अंचइ कर्षतीत्यादयो धात्वादेशाः ॥छ। ग्रंथाग्रं ॥२००॥ अणिहं सदृशं मुखं च । अरलं चीरी मशकश्च । अलसं सिर्वथकम्, कुसुंभरक्तं च । अविलो पशुः कठिनश्च । अणओ२३ आकृति । धान्यविशेषश्च । १२. असउ - पा. डे. । अशओ - सा. । १८. अप्पुण्ण - आ. । १३. अवलं - आ., अवणं - पा. । १९. अच्छलं - पा. सा. । १४. अणत्ती - पा. । . २०. अलसी - मु. । १५. इकारान्तः - पा. । २१. अणाहि - आ. डे. । १६. अणवो - आ. पा. । २२. किक्कसं - आ. । १७. अप्पुन्नं - आ., अप्फुण्णं - सा. । २३. अणउ - पा. डे., अणुओ-मु. । अईइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy