SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अयाली ★ अखंखो' निःस्नेहः । अज्झस्सं आक्रुष्टम् । धात्वादेशोपायं (ऽप्ययं ) प्राच्यैरिह बद्धः । अज्झस्सइ 'अज्झस्सिंऊण' इत्यादयोऽस्य प्रयोगाः कार्याः । अहं अक्षतम् । अंजसं अड्डणी अलिआ अनुसंधान - १६ • 66 दुर्दिनम् । इकारान्तोयम् । अद्दाउ अंछियं आकृष्टम् । असियं दत्तम् । अप्पज्झो आत्मवश: । अत्थक्कं अप्रस्तावः । अक्कंदो आरक्षकः । अम्बिरं अवंगो अहरो अजुओ अमउ ६ चंद्रः । यान्तः । सर्वत्रैवं विज्ञेयम् । अन्नो अद्दणो द्वौ आकुलौ । अंड अइरो अंबडो कठिनः । अलयं 1 ऋजु । 'दर्पणः । यान्तोयम् । Jain Education International आम्रम् । कटाक्षः । १. अअंखो मु. । २. अज्झस्सऊण आ. सा. । ३. अकृतम् पा. सा. डे. । ४. सर्पणः ५. अप्पस मत्स्यः आयुक्तः ग्रामेशादिः । विद्रुमः । कुटिला केशार्थस्तु 'अलक' शब्दात् । मार्गः । इकारान्तः । सखी । अक्षमः । सप्तच्छदः । पा. 1 पा. डे. । अप्पशो www सा. । ६. अमओ - सा. । ७. अदण्णो- पा. सा. डे. । ८. अधणो आ. । अ ९. अंडओ - सा. । १०. अलिया- पा. सा. । ११. अजुउ पा. । For Private & Personal Use Only सा. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy