SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५७. ५८. अत्र ★ बले ★ वणे वाडी वामो वाढी ★ वाअं वाऊ वाली वामी वारो अत्र वाय" विडुं विप्पं विसी विल्हं अत्र ★ विसो ★ विड्डा विल्लं वीली वीची वीसुं वीअं - अनुसंधान - १६ • 60 निर्धारण - निश्चययोः । निश्चयविकल्पानुकंप्यसंभावनेषु । वृत्ति: (ति:) इकारान्तः । Jain Education International मृतः । वणिक् सहायः । गन्धः । इक्षुः । मुखमरुत्पूरिततृणवाद्यम् । स्त्री 1 ५७ चषकः । म्लायतीति धात्वादेशः । दीर्घम् । पुच्छम् । करिसरि । ( गज - पर्याण- दे. श. को.) । धवलम् । आखुरिति वृषशब्दात् । लज्जेति 'व्रीडा' शब्दस्य 'तैलादि० ' पाठात् उस्य द्वित्वे सिद्धम् । अच्छं विलसितं च । तरंगः । वुप्फं शेखरः । 13 वेषकः आ. 1 वाद पा. सा. डे. । लघुरया । पृथक् । सामस्त्यार्थस्तु 'विष्वक्' शब्दभवः । विधुरं तत्कालं च । ५९. वुवं पा.सा. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy