SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वद्धी वम्हं अनुसंधान-१६ - 59 लोकः सुप्तः । लोढो स्मृतः शापितश्च । वंगं वृन्ताकम् । वउ५३ गृध्रः । यान्तोऽयम् । बन्धः । वड्डो महान् । अवश्यकृत्यम् । वंको वंसो द्वौ कलङ्के । वंसी शिरोमाला। वत्वं(वच्छं) पार्श्वम् । वऊ लावण्यम् । वल्मीकम् । वत्थी उटजम् । वल्लो शिशुः । गन्धद्रव्यम् । उकारान्तोयम् । स्कन्धव्रणः । सामान्येन व्रण इत्यन्ये । वट्टा मार्गः । वत्ती सीमा । इकारान्तः । वज्जा अधिकारः । वल्ली केशः । वतु निवहः अविभक्तिकोऽयं निर्देशः । वृन्दमिति 'वृन्द'शब्दात् । वडो५ द्वारैकदेशः क्षेत्रं च । वणो अधिकारः श्वपचश्च । वंठो अकृतविवाहो निस्नेहः, खंडो गंडो भृत्यश्च । वप्पो तनुर्बलीभूतगृहश्च । क्षेत्रार्थस्तु ‘वप्र'शब्दात् । वण्णं अच्छं रक्तं च । ५३. वंतु - सा. । वओ - मु. । ५५. वेडो - आ. । ५४. ईकारान्तः-डे। ५६. वालीभूत - पा. सा. डे. । वहू वहो वंद्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy