SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ रोद्धं अनुसंधान-१६ . 58 ★रोझो रोहितः । (गेझ-रोझ इत्यर्थे, दे.श.को.पृ.४९३) । रोलो कलहो रुंधश्च ६ । रोडी इच्छा, व्रणि, शिबिका च । कूणिताक्षम् मलश्च ।। प्रमाणं नमनं च । मार्ग४७ इत्यन्ये । लयं नवदंपत्योरन्योन्यं नामग्रहणोत्सवः । लक्खं कायः । लग्गं४८ चिह्नम् । अघटमानमित्यन्ये । लंचो ९ कुर्कुटः । उत्कोचार्थस्तु संस्कृतः । लल्लं सस्पृहं न्यूनं च । लम्बाः केशाः । लम्बो गोवाटश्च । लट्टो अत्यासक्तो मनोज्ञ:५० प्रियंवदश्च । लामा डाकिनी । लिक्खा तनुश्रोतः । लिक्खमित्यन्ये । लिंको बालः । लित्तो५१ खड्गादिदोषः । लीवो बालः । लीलो यज्ञः । लुंखो नियमः । सुप्तः । लुयं२ लूनं लुग्गं भग्नम् । लुंबी स्तबको लता च । लूआ मृगतृष्णा । लिखितमाश्वस्तो निद्रा निःशब्दश्च । स्तोकार्थस्तु 'लेश' शब्दात् । ४६. रवश्च - मु. । ५०. मन्योन्यः - सा. । ४७. मार्गण - पा. डे. । ५१. लित्ती - सा. । ४८. लिग्गं - डे.स । ५२. लुअं - पा. सा. मु. । ४९. लंबो - पा. डे. । लुंको लेसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy