SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ राला अनुसंधान-१६ . 57 रप्फो वल्मीकः । रंभो अंदोलन, रज्जुरित्यन्ये । रा कंगुः । प्रधानम् । कंगुः । चटकः । राडी संग्रामः । राहो दयितो निरंतर शोभितः सनाथः पलितश्च । रिंडी कंथाप्राया । रिप्फ पृष्टम् । रिग्गो प्रवेशः । रिक्खो रिच्छो द्वौ वृद्धौ, ऋक्षवाचकौ तु रिक्ख-रिच्छशब्दौ । रिक्खा जरेत्येके । रिकं स्तोकम् । काकः । ४२पक्वम् । समूहः । खड्गार्थस्तु 'रिष्टि 'शब्दात् । रीढं अवगणनम् । रुंढो किं(कि)तवः । रुंहो विपुलः मुखस्श्च । तूलम् । अर्कतरुः । रेणी रोलैं तंदुलपिष्टम् । रोडं गृहप्रमाणम् । रिहो गि रुवी रोरो ४०. रिक्खो - मु. । ४१. रिद्धं - मु. । ४२. पिक्कम् - डे. । ४३. रिद्धि - मु. । ४४. रिष्ट - डे. । ४५. रुंढो - मु. विना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy