SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वुण्णो वेप्पो वेंढी वेणो अनुसंधान-१६ . 61 भीत उद्विग्नश्च । ओष्ठ्यादिरयं प्रायेण । वेला सीमा । वेली निद्रा, करी, लता च । वेंगी वृतिमती । भूताविष्टः । पशुः । वेलं दंतमांसं । वेलेत्यन्ये । विषमसरिदवतारः । वेत्तं अच्छवस्त्रम् । वेली ६१ चौरो मुसलं च । वेल्ला केशाः । वेल्ला वेल्ली वेल्लो पल्लवो विलासश्च । वेव्वे भयवारणविषादामंत्रणार्थेषु निपाताः । सढी सिंहः इकारान्तः । संप(फं?) कुमुदम् । सहो६२ योग्यः । सत्ती वक्रपादपत्रयोक्षि(त्क्षि)तं वृत्तसंस्थानं काष्ठम् । सत्थो गतः । संगा-संडी द्वौ वला(ल्गा)याम् । संव्या वा) काञ्ची । सरा माला । मागधः । सढा केशाः । सढं विषमम् । सढो६५ स्तम्बः । साहि ६६ रथ्या । ६०. वेगी - पा. सा. ६४. संढं - आ. । ६१. वेलू-सा. ६५. सढा - आ. । ६२. सेहो-आ. ६६. साही - पा. सा. डे. । ६३. संबा-पा. । संवा-सा. । संपा - मु.। . संखो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy