SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अडो ★ अण ★ अयि अच्छं ★ अअं सम्भावने । " - एते निपाताः । अत्यर्थं शीघ्रं च । विस्तारितम् । आदरणीयं त्यक्तं च । अज्झा असती, शुभा नववधूः, तरुणी च । एतत्-शब्दस्य एषेति रूपम् । 'अज्झो एष' इति द्रोणः । अट्टं कृशो गुरुः शुक्र (कः) सुखं धृष्टोऽलसो ध्वनिरसत्यं च। देवरभार्या पतिभगिनी पितृष्वसा च । अण्णी जननी पितृष्वसा श्वश्रूः सखी च । सूचनादिष्वर्थेषु निपात्यः ॥ घूकः । उकारान्तोऽयम् । जलम् । प्रसवदुक्खे नित्ये दृष्टे च । अल्पप्रवाहे मृदुनि च । अत्यर्थं च दीर्घं मुसलं लोहं मुसलं च । भीतः । वणिक् । अत्ता अव्वो आहू आऊ आवि आलं आअं इग्गो इब्भो इर इल्लो अत्र इणं इणमो एतत् । इन्हि इदानीं । इल्ली ईश उंडं अनुसंधान - १६ •35 कूपः । नञर्थे । - २. अ आद. । ४. विचित्रं पा. डे. सा. । ५. वर्यत्राणं Jain Education International किलार्था (र्थः) । एते निपाताः । दरिद्रः । कोमलं, प्रतीहारः, कृष्णवर्णो 'लवित्रं च । शार्दूलः । सिंहो वर्षत्राणं च । कीलकः । गम्भीरम् । ३. विषमं पा. डे. सा. । वर्षशाणं आ. । पा. डे. सा. मु. For Private & Personal Use Only wwwww.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy