SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उच्छू उकं उच्छो उड्डो उरं उच्चं उम्बा उडू उंबी अत्र उब्भं ★ उब्भो उअ उस्सा उक्का उल्ली उव्वा उद्दं ६. उचोक्षम अनुसंधान - १६ • 36 वातः । इक्षुवाची तु संस्कृतात् । पादपतनम् । अन्त्रावरणम् । कूपादिखनकः । आ. । आरम्भः । नाभितलम् । बन्धनम् । ऊअ( आ ) यूका । ऊलो ऊरो एलो एक्को ओली Jain Education International तृणपरिवारणम् । पक्वगोधूमः । ऊर्ध्वम् । यूयम् । पश्य । एते निपाताः । शब्दस्तु धेनुवाची उस्त्राशब्दभवः । कूपतुला । चुल्ली | धर्मः । जलमानुषं ककुदं च । - कुलपरिपाटी । पंक्तिवाची तु आलीशब्दात् । उ (ओ) ज्झं "अचौक्षम् । उ (ओ)प्पो' मण्यादेः शाणादौ तेजनम् । उ (ओ) अं वार्ता | ओरं चारु । गतिभङ्गः । ग्रामः संघश्च कुशलः । स्नेहपरः । ७. उप्पा सा. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy