SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अर्हम् श्री शंखेश्वरपार्श्वनाथाय नमः ॥ अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ णमो परमगुरुनेमिसूरीणं ॥ अथ द्विस्वराः अज्जो श्रीहेमचन्द्रसूर्युक्त-देश्यशब्दसमुच्चयात् । अकाराद्यादयः शब्दा लिख्यन्ते द्विस्वरादिकाः ॥१ ॥ उदीदूदेदनुस्वारा - द्यन्तत्वं स्यादियोगतः । शब्दानामक्षराधिक्य - मपि 'क' प्रत्ययादिह || २ || अज्जा अलं 44 अणू अंको निकटम् । श्रीविमलसूरिरचितः देशीनाममालाउद्धारः ॥ ॥ नमः सरस्वत्यै ॥ अल्ला, अव्वा, अम्मा त्रयो जननीवाचकाः । अक्को अक्का 'अह जिनः । गौरीति आर्याशब्दात् । दिनम् । शालिभेदः, उकारान्त | अम्बार्थस्तु संस्कृतसमः । अप्पो पिता । अहं अत्र च Jain Education International दूतः । भगिनी । दुक्खम् । असौ । ऋणम् । अणं १. अण- पाप दे. को. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy