SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ 26 वक्षस्कारिकसूरजी: प्रणमति श्रीतातपादाम्बुजं लत्पुत्रा वर भाणजीर्वृषमतिः सद्भोजजीः कान्हजीः ॥१४९॥ सम्यग् बुद्धिर्दानवान् राउलाह्व स्तस्य भ्राता वर्धमानाभिधानः । साहा वासाः सच्चतुर्थाभिधानः श्रीमत्तातान् वन्दते भूरिभक्त्या ॥ १५०॥ लाडकासुजयमल्ल - नानजी नामकाश्च वृषकृत्यतत्पराः । ब्रह्मपालकसुधर्मदासकस्तत्सहोदरसगालनामवान् ॥१५१॥ सामायिकादिनिपुणो वरुआभिधानो देवाच्च चंद इति गल्लकनामधेयः । सद्देवचन्द्र - वृषकारि समर्थसंज्ञौ याभ्यां हि पत्तनपुरे प्रणताश्च ताताः ॥ १५२॥ दोसी हीरा भाणिआ भोजिआहा दोसी मूलानामकः पुंजिआह्नः । अत्रागत्यैतेऽधुना धर्मकृत्यं कुर्वन्ति द्राक् सादरं धर्मदक्षाः || १५३ ॥ देवाभिधानस्तनुजस्तदीयः श्रीपालनामा नमति स्म तातान् । अर्हत्सपर्यानिपुणः सधूआ श्रीचंदनामा च तदङ्गजन्मा ॥ १५४॥ परीक्षको वासनामधेयस्तत्सोदरः सद्बधुआभिधानः । लषाभिधानश्च चतुर्थनामा मुमुक्षु - सेवानिपुणः सदैव ॥ १५५ ॥ मानाङ्गजन्मसहितो लषमाभिधानः सद्वानरस्तदनुजन्मसुवीरजीकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy