SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 27 दोसी लषाभिध-जसा-जयमल्लसंज्ञास्तुर्यस्तथा जयतमाल इति प्रसिद्धः ॥१५६।। गोईनामा संघवी भाउकाह्वस्तेजःपालो भोटुकः श्रीपतिश्च । हांसानामश्राद्धहर्षाभिधानौ वीराबानो ब्रह्मविद् ब्रह्मचारी ॥१५७।। सत्संघराज-विमलाभिध-लालजीकाः कीकाभिधश्च पटुको वरमेघनामा । श्राद्धस्तथा च जगमालवरेण्यनामा तत्सोदरो जयतमाल इति प्रसिद्धः ॥१५८॥ दोसी बचाभिध-तनूजमकाभिधानो दोसी छनाभिध बदाभिध सीचकाह्वाः । सोथाभिधान-जयताभिध-वर्धमाना वेला-गलाह्व-जयवंत-सुहीरजीकाः ॥१५९॥ कीकाह्वानो वच्छराजाभिधानो तेजःपालो वस्तपालाभिधानः । साहा देवा काहआ काह्निआह्वा देवाच्चन्द्रो वीरचन्द्राभिधानः ॥१६०॥ विद्यापुरीयः शवजीश्च वाघजीस्तौ तातपादौ नम[तः सु] भावतः । श्रीमल्लसंज्ञश्च वरेण्यराउलआसाभिधानो वरवीरदासः ॥१६१॥ विमला गरुआ जयचंद धना विमला कमला ... जसाः । धनुआ वनुआभिधभूपतयः सहसात्करणो जयवंत इह ॥१६२॥ इति श्राद्धनामानि ॥ प्रतिरत्र पूर्णा । लेखस्तु अत्रैव स्थगित: स्यादिति कल्प्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy