SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 17 सोत्कण्ठमानसमहीनमहीनभक्तिव्यक्त्यद्भुतं सबहुमानममानमानम् ॥८५।। आवर्त्तकै रविमितैः सहितैः प्रकामं भक्त्याऽभिवन्द्य वरवन्दनकैस्तु तातान् । संयोज्य पाणियुगलं निजभालदेशे विज्ञप्तिकां वितनुते धनहर्षशिष्यः ॥८६॥ नभस्तः प्रणश्यन्ति यत्रातिदूरे समग्रग्रहाणां गणा हीनभासः । प्रतापप्रकर्षस्पृशो रत्नगर्भाविभोर्विद्विषां पंक्तयो चाखिलानाम् ॥८७॥ ज्योतिर्नष्टं तारकाणां वरिष्टं यत्रोद्गच्छद्घर्मरश्मिप्रभावात् । अर्णोयोगादर्पणानां यथा वा मन्त्रोच्चाराद् वा यथा दृग्श्रुतीनाम् ॥८८॥ यियासवः सन्ति सुधाशनाध्वनो यस्मिन् समागच्छति तारकोत्कराः ।। द्विजा यथा स्यात् कि[ल] विस्त्रसागमे समीरवृन्दाच्च कुशाग्रबिन्दवः ॥८९॥ निरीक्ष्य यं सन्तमसव्रजा ययुः प्रणश्य दूरे जननीलरोचिषः । क्षणाद् यथा दृग्श्रवणं प्लवङ्गमाः पाटच्चरा वा दृढदुर्गपालकम् ॥९०॥ अनेकपौघा विषमाननं यथा कुम्भीनसा वा विनतातनूभवम् । मितम्पचा मार्गणमापतन्तं त्रिकालविद्वत्कमघप्रकर्षाः ॥११॥ इति प्रातर्वर्णनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy