SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 201 उम्मच्छविअं उद्भटम् । उच्छुअरणं इक्षुवाटः । उवललयं सुरतम् । उलुहलिऊ अतृप्तः । उग्गुलुंठि(छि?)आ हृदयरसोच्छलनम् । उवएइआ० मद्यपरिवेषणभांडम् । उसणसेणो बलभद्रः । उप्पिंगालिआ१ करोत्संगः । उवकअयं-ऊद्धच्छिविअं द्वौ सञ्जिते । कप्रत्ययाभावे चतुरक्षरौ । उत्तलहउ१३ विटपः । उलउंडिअं४ विरचितम् । *उवरुउप्पं अभूताभ्युदयः । उवलभत्ता वलयानि । उत्तिरिविडी ऊोर्ध्वं भाण्डादेः स्थापनम् । उवकसिउ संनिहितः परिसेवितः सञ्जितश्च । उल्लुफुटिअं विनिपातितं प्रशान्तं च । एकघरिलो देवरः । एक्कसाहिल्ो एकस्थानवासी । ८. उलहलिओ - पा. । ९. उग्गुलुंछिया - मु. । १०. उवएइया - पा.सा.डे. । ११. उप्पिगालिया - सा. ।। १२. उवकअअं - पा.सा.डे. । उवकययं - मु. । १३. उत्तलहओ - मु.। १४. उलुउंडियं - पा. । उलुउंडिअं - मु. । १५. उव्वरपुष्पं - पा.डे. । उंबरउप्फ - मु. । १६. विनपातितं - डे. । १७. एक्कापरितो -सा. । एक्कघरिलो - मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy