SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 200 अवहेडइ मुंचति । अवहावेइ कृपां करोति । अहिलंखइ-अहिलंघइ कांक्षति । इत्यादयो धात्वादेशाः । अणुसंधियं८ अविरतं हिक्का च । अविहाविअं दीनं अनालपनं च ।। अक्खणवेलं सुरतं प्रदोषश्च । अत्र च, अर्वअच्छइ. ह्लादते ह्लादयति पश्यति च । अर्वयोसइ पश्यति श्लिष्यति च । अवसेहइ गच्छइ नश्यति च । एते धात्वादेशाः । आवरेड्आ मध्यस्थकारिका । आयासलवो पक्षिगृहम् । आयासतलं हर्म्यपृष्टम् । आणंदवडो प्रथमरुधिरारुणं वधूवस्त्रम् । अत्र च, *आरिलंबिअं अभिलषितमिति कांक्षेरादेशः । *आसेअणय शब्दश्च अतृप्त इत्यर्थे 'असेचनक'शब्दभवः । इंदग्गिधूमं हिमम् । इरमंदिरो करभः । इंदट्ठलउप इंद्रोत्थापनम् ॥छा। उच्छुआरिअं च्छादितम् । उलुकसिअं पुलकितम् । उवजंगलं दीर्घम् । ९८. अणुसंधि - सा. ।। ३. आवरइआ आ. । ९९. अविरंति-आ. । अविरति - मु. । ४. आविलुंठिअं-पा.सा.डे. । आविलुंपिअं-मु.। १००. अवइच्छइ - पा.डे. । ५. आसेर्णयय- पा.डे. । आसेयणय-सा.मु. । १. अवआसइ - मु. । ६. इंदट्ठलओ - मु. । २. गच्छति - आ. । ७. उच्छआरिअं - पा.सा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy