SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 202 २१ एक्कशंबली शाल्मली पुष्पैर्नवफलिका । एणुवासिउ भेकः । अत्र एकसरिय शब्दो निपातः ॥छ।। ओसाणिहाणं विधिवत्कृतम् ॥छ। कडंतरिअं दारितम् । करघायलो किलाटख्यः । क्षीरविकारः । कण्णोच्छड्डिआ४ दत्तकण्र्णा या परवाक्यं गृहणाति । कण्णाइंधणं कर्णाभरणम् । कसणसिउर५ बलभद्रः । कंठदीणारो वृतिविवरम् । कणिआरिअं-कण्णत्सरिअं द्वौ काणाक्षि-दृष्टिवाचकौ । कणोसरिअं इत्यन्ये । कलंकवई वृत्तिः । कंडपडवा जवनिका । कमवसइ स्वपिति इति धात्वादेशः । कायपिउच्छा कोकिला । कामकिसोरो रासभः । किलिकिंचइ रमत इति धात्वादेशः । किरिरिआ३२ कर्णोपकणिका कौतुकं च ॥छा। १८. एकसंबली - सा.डे. । एक्कसंबली - पा. । एक्कर्सिवली - मु. । १९. शाल्मलेः पुप्फे नवफलिका - डे. । २६. कणियारियं-मु. । कणिअरि अं-डे । २०. एणुवासिओ - सा.मु. । २७. कणस्सरिअं - डे. पा.सा. । २१. एकसरिस - सा.डे. । २८. कमोसरियं -- टे. ! २२. उसासिहाणं-पा. । उसाणिहाणं-रा.डे. । २९. कडपडवा -- आ.पा. । २३. क्षरविकारः - पा. । ३०. स्वपति - डे. । २४. कण्णोच्छडिया - मु. । ३१. कायपिओच्छा-पा. । काउयपिउच्छा डे.। २५. कसणसिओ - पा.मु. । ३२. किरिइरिया - मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy