SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 195 सिंदुवणो अग्निः । सिरिवउ२६ हंसः । सिरिमुहो मदमुखः । सिरिदही पक्षपानयात्रम् । सिहरिणी-सिहरिल्ला मार्जितायां द्वौ । सिंदुरयं रज्जू राज्यं च ॥छ।। सीहरउ३८ औंसारः । सीहंडउ४० मत्स्यः । सीउग्गयं सुजातम् । सीहलयं वस्त्रादिधूपयन्त्रम् । सीमंतयं सीमंतमंडनभेदः। सीलुट्टयं त्रपुसम् । सीहणही करमन्दिका । तत्पुष्पमित्यन्ये । सीअणयं दुग्धपारी श्मशानं च । सीहलिआ शिखा नवमालिका च ॥छ।। सुरज्येष्ठे वरुणः । सुद्धवालो सुद्धपूतः । सुदारुणो डूम्बः । सुण्हसिओ५ सुप्तशीलः । सुज्झरउ६ रजकः । सुसंठिआ शूलप्रोतं मांसं । सुर्गिभंउ फाल्गुनोत्सव इति 'सुग्रीष्म'शब्दभवः । सुहराओ वेश्यागृहं चटकश्च ॥छ। ३६. सिरिविउ - सा. । सिरिवओ - मु.। ४२. स्मसानं - आ. । ३७. पक्षिपानयात्रं-सा. । खगपानभाजनम्-मु. । ४३. सुरजेट्ठो-पा. डे. । सुरज्येट्ठो-सा. । ३८. सीहरओ - पा. सा. । ४४. शुद्धपूतः - मु.। ३९. असारः - डे. । ४५. सुण्हसिउ - पा. ४०. सीहडओ - सा. । ४६. सुज्झरओ - पा.सः । ४१. सीलुट्ठयं - डे. । ४७. सुगिम्हउ - मु.। ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy