SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सण्णविअं चिन्तितं सानिध्यं च । सदृशं निर्भरं च । समसीसं समाणइ साणइयं अनुसंधान - १६ • 194 सायंदूला सासवुल्लो कपिकच्छूः । सारमिअं स्मारितम् । सालंगणी अधिरोहणी । साहिज्जउ अनुगृहीतः । साइज्जियं अवलंबितम् । तमोहः । भुङ्क्ते समाप्नोति च धात्वादेशः ॥छ । उत्तेजितम् । केतकी । साहरउ २९ सारिच्छिआ दूर्वा । साहिलयं 0 मधु । सालाणउ ३२ स्तुतः । स्तुत्य इत्यन्ये । साहंजडें - साहंजणो द्वौ गोक्षुरे । साहरइ-साहट्टइ संवृणोति । सारवइ समारचयति । सामग्गइ श्लिष्यति । सामयइ प्रतीक्षते २४ इति धात्वादेशाः । सामग्गिअं५ चलितं अवलम्बितं पालितं च । आश्लेषार्थस्तु श्लिषेरादेशः । Jain Education International २४. सानिध्यं च सा. 1 २५. सासड्डुलो - आ. । २६. साहिज्जाउ - सा । साहेज्जउ - मु. । २७. साइजअं - डे. । २८. आविलंबितम् - डे. । २९. साहओ पा. । ३०. सारिच्छिया ३१. दूर्वा सा. । ३२. साला ओ सा. मु. । साहंजओ३३. ३४. प्रतीक्ष् ३५. सामग्गियं - डे. । For Private & Personal Use Only -- मु. - सा. मु. । साहजओ-पा. । पा. सा. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy