SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 193 संडोलिउ१३ अनुगतः । सच्चविअं अभिप्रेतम् । दर्शनार्थस्तु दृशेः सच्चावादेशात् । संगोढणो व्रणितः । समुच्छणी संमार्जनी । सन्नत्तियं परितापितम् । संपत्तिआ बाला । पिप्पलीपत्रवाचकोऽपा(प्य)यं दृश्यते लक्ष्येषु । संदट्टयं संलग्नम् । कप्रत्ययाभावे संदटुं । संघट्ट इत्यन्ये । सच्चेविअं रचितम् ।। सइलंभं-सइदिट्ठो-सइसुहं त्रयश्चित्तावलोकिते । संखुड्इ रमते । संदाणइ अवष्टंभं करोति । संनामइ आद्रियते । संलगइ संघटते । संदुमइ-संधुक्इ प्रदीप्यते । संभावइ लुभ्यतीति धात्वादेशाः । सरेवउ १८ हंसो गृहजलप्रवाहश्च । संवाउ नकुलः श्येनश्च । संण्णुमिअं° सन्निहितम्, माषितम्, अनुनीतं च । प्रच्छादनार्थस्तु च्छादेरादेशात् । समुच्छिअं१ तोषितं समारचितं अंजलिकरणं च । समासिओ२२ प्रतिवेश्मिकः प्रदोषो वध्यश्च । १३. संडोलिओ - पा. सा. । १९. संवाआउ .. । संवाअओ-सा. मु.। १४. सान्नित्तिअं-पा. डे. । सपणत्तियं - मु. ।२०. सण्णुमियं - मु. । १५. लक्षेषु - सा. 2. । २१. समुच्छियं - मु. ।। १६. संदट्ठयं - आ. । २२. समासिउ - सा. । समोसिओ-मु. । १७. संलग्गं - पा. । २३. प्रतिवेश्मिकः - सा. । १८. सरेवयो - सा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy