SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 192 संवेल्लिअं-संवडैि (ट्टि)त्तं द्वौ संवृत्ते । सरिवाउ७ आसारः । सउलिअं८ प्रेरितम् । संघास-समसीसी द्वौ स्पर्धायाम् । समुग्गियं प्रतीक्षितम्० । । सत्थइयं उत्तेजितम् । सरभेअं स्मृतम् । संखंद्रहो गोदावरी हुदैः । संपडिअं लब्धम् । सच्चिल्लयं सत्यम् । संघयणं शरीरम् । सहरला महिषी। संजमिअं संगोपितम् । संकडिल्लं निश्छिद्रम् । सरलीआ श्वावित् प्राणी । कीटभेद इत्यन्ये । संसप्पिअं उत्प्लुतिगमनम् । सहगुहो घूकः । । सत्तिअणा आभिजात्यम् । संखलयं सम्बूकः । शुक्त्याकाराजलजप्राणिभेदः । संसाहणं अनुगमनम् । ९५. संवेल्लियं - मु.। ४. संघणयं - आ. । ९६. संवट्टित्तं - डे. । संवट्टित्तं-सा. । संवट्टि - मु.। ५. सहरली - डे. । ९७. सरिवाओ - सा. । ६. संगोवितम् - पा. । ९८. सउलियं - पा. । .. ७. कीटभेदः - पा.। ९९. संघासओ - पा. । ८. अत्प्लुति - सा. । १००. प्रतीक्षतं - डे. । ९. संनिअणा - पा.डे. । १. सरभेअ - डे. । १०. सखलयं - आ. । २. संवेद्रहो - पा. । ११. शम्बूकः मु.। ३. द्रहः - डे. । १२. संसोहणं - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy