SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ वेल्लाईअं संकुचितम् । वेसखिज्जं द्वेष्यत्वम् । अयमोष्ट्यादिः प्रायेण । वेयारिअं प्रतारितम् । आरआ केशाः । वेरुलिअं६ इति 'वैर्य' शब्दात् । खंजति । वंचति । वेअड्ड् वेहव वेमअइ वेहविओ४७ वेलाइअं वेल्लहेलो अत्र वेलव अनुसंधान - १६ • 191 वोज्झमल्लो भारः । वोमज्झिअं अनुचितवेषग्रहणम् । वोकिल्लिअं रोमन्थः । वोभीसणो वकः । संधारि ९२ योग्यः । अकारान्तः । 20 भक्तीति धात्वादेशाः । अनादरो रोषाविष्टश्च । वञ्चितार्थस्तु वंचेरादेशात् । मृदु दीनं च । कोमलो विलासी च । ८५. वेरिअं ८६. वेरुलिय ८७. विहविउ ८८. वृष्टिश्व - डे. । उपालभते वंचति चेति धात्वादेश: ॥छ || इज्झि प्रातिवेश्यम् । संपत्थिअं-सयराहं द्वौ शीघ्रे । संपासंगं दीर्घम् । सलहत्थो सराहउ ९३ ८३. वेलाइअं - सा.डे. । ८४. विसखिज्जं - डे । वेसक्खिज्जं Jain Education International दर्व्यादिहस्तकः । सर्पः । सा. । वेयारियं - मु. । सा.डे. आ. डे. । 1 सा.मु. । ८९. विल्लहल्लो -सा.डे. । ९०. वोकिल्लियं डे. । ९१. वरुकः डे. । ९२. संघारिओ पा. 1 पा.सा. । ९३. सराहओ ९४. सर्पः For Private & Personal Use Only 1 पा. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy