SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विअट्ट - विलोड विसंवदति । विसूरइ खिद्यते । दलति । विसट्टइ विहीर प्रतीक्षते एते धात्वादेशाः । विमलियं मत्सरभणितं सशब्दं च । विसमिअं विमलं समुत्थितं च । विलइअं अधिज्यं दीनं च । विरिंचिरो विरिंचिउ विमलो विरक्तश्च । विचिंणिअं पाटितं धारा च । विसूंरइ वीसालइ वीसार वेलणयं वेसंभरी वेलुलियं ८२ वेअडिअं अनुसंधान - १६• 190 वेsss वेण्टसुरा वेणुणासो वेडकिल्लं वेवाइअं Jain Education International अश्वो विरलश्च । विरिंचिरा धारेति कश्चित् । स्मरति विस्मरति च धात्वादेशः ॥छ|| मिश्रयति । विस्मरति । लज्जेत्यन्ये । गृहगोधा । वैडूर्यम् ।' प्रत्युप्तम् । वाणिजकः । कलुषसुरा । भ्रमरः । संकटम् । उल्लसितम् । ७४. विअ पा. । ७५. विहारइ - पा.सा.डे. । सा. । ७६. समुच्छितं ७७. विरिविरो सा. । ७८. विरंचिओ - पा. सा. । विरिंचिओ-मु. ७९. विविणिअं पा.सा. । विचिणियं - मु. । ८०. विम्हरड् डे. । ८१. विसर - मु. ८२. वेलुलिअं पा.सा.डे. — www For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy