________________
अनुसंधान-१६ • 196 सूलत्थारी चण्डी । सूरद्धओ दिनः ॥छ। सेहरउ चक्रवाकः । सेवाडउ चप्पुटिकानादः । . सेज्जारिअं आन्दोलनम् । सेआलुउ० उपयाचितसिद्ध्यर्थं वृषभः । सेरिभउ११ धुर्यवृषभः ॥छ। सोहंजणो मि तरुः । सोमहिंदं उदरम् । सोमइउ५३ स्वप्नशीलः । सोमहिड्डो पंकः । सोअमलं 'सौकुमार्य' शब्दात् ॥छ।। हसिरिआ दासः । (हासः स्यात्) । हत्थिवडे ग्रहभेदः । हरिमिग्गो लगुडः । हलाहला बंभणिका । हत्थिमल्लले इन्द्रगजः । हत्थल्लिों हस्तापसारितम् । हस्तबोलो(?) कैलकलः । हरिआलो 'हरिताल'शब्दात् । हक्खुप्पइ उत्क्षिपतीति धात्वादेशः । हरिआली दूर्वेति 'हरिताली'शब्दात् ।
४८. सहरउ - सा. । सेहरओ - मु.। ५४. स्वप्नसील: - सा. । ४९. संवाडओ-सा. । सेवाडओ-मु. डे. । ५५. दोसः - पा.सा.डे. । हासः - मु. । ५०. सेआलुओ - मु. ।
५६. हत्थिधउ - डे, । ५१. सेरिभओ - मु. । सेंरभिउ - डे. । ५७. हथिल्लिअं - पा. डे. । ५२. सिग्गुतरुः - सा. । शिगुतरुः - डे. । ५८. हलबोलो - मु. । हलवालो - पा.सा.। ५३. सोमइओ - सा. । सोमईउ - डे. । ५९. बंभणिकाकलकलः - सा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org