SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 171 तडवइ तनोतीति धात्वादेशः । तलवत्तो कर्णाभरणभेदो वराङ्गं च ॥छ।। तालहलो शालिः । ताडिययं रोदनम् । तारत्तरो मुहूर्तः । तामरसं जलपुप्फम् । तालप्फली दासी ॥छ। तित्तिरियं स्नानाम् । तिमिरच्छो करंजद्रुमः ।। तिमिच्छाहो पान्थः । 'तिमिच्छइंउ' इत्यन्ये । तिमिगिलो मीनः । मत्स्यविशेषे तु संस्कृतसमः । तिक्खालियं ५१ तीक्ष्णीकृतम् । तिरोवई वृत्यन्तरितः । तिरिडियं तिमिरयुतं विचितं च ॥छ।। रञ्जितम् । तेअवइ प्रदीप्पते इति धात्वादेशः ॥छ।। तोमैरिउ शस्त्रप्रमार्जकः ॥छ।। थवइल्लो प्रसारितोरुद्वैयोपविष्टः । थिरणामो चलचित्तः । थिरसीसो निर्भयो निर्झरो बद्धशिरस्त्राणश्च ॥छा। थुड्डेहीरं चामरम् । थुडुंकिअं ईषत्कोपमुखसंकोचो मौनं च ॥ ४७. ताडिअयं - मु. । ५२. तोमरिओ - पा.।। ४८. जलजपुष्पं - पा.सा. ।। ५३. ०रुद्रयोपविष्टः - डे. ' ४९. तिमिरिच्छो - आ. । ५४. थुड्डहीरं - आ. । थुडहीर - सा. । ५०. तिमिच्छउ - पा.डे. । ५५. धुंडकिअं - आ. । ५१. तिक्खालिअं - पा.सा. । तुच्छइयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy