________________
3७
अनुसंधान-१६ • 170 णीसणिआ निःश्रेणी । णीऔरणं वलिघटः । णीलुक्कड़ गच्छति । णीरंजइ भनक्ति। णीम्महिंअं निर्गतमिति तु हम्मिधातोः । णीलुंछड् णिष्पतत्याच्छोटयति च । णीरवइ बुभुक्षते आक्षिपति चेति धात्वादेशाः ॥छा। णेवच्छणं अवतारणम् ।। णेड्डुरिआ भाद्रपदोदज्वलदशम्यां कश्चिदुत्सवः ॥ठा। णोल्लईआ चंचुः । तंबरती गोधूमेषु कुंकुमच्छाया । तरवट्टो प्रपुतोटः । तडवडा आउलिवृक्षः । तंबकिमी इंद्रको(गो)पः । तणसोल्ली मल्लिका । तत्तुडिल्लं सुरतम् । तणरासी प्रसारितम् । तलप्फलो शालिः । तडमंडो क्षुभितः । तंतुक्खोडी तुरिकातरियव्वं उडुपः । तद्दियसं अदूरविप्रकर्षात् ।
'तद्दियसिअं' तद्दिअहमित्यपि । अनुदिवसम् । तहल्लिआ गोवाटः । ३६. णीयारणं - पा.डे. ।
४२. तंतुडिलं - डे. । ३७. णीम्महीअं- सा.डे. ।
४३. तडमुडो - डे. । ३८. निष्पत्या - डे. ।
४४. उडुपतः डे. । ३९. बुभुक्ष्यते - पा. ।
४५. तहिअसिअं - पा. । ४०. णोलइआ - पा.सा... ।
४६. तद्दियमित्यपि - पा. । ४१. प्रपुत्ताट: - पा.डे. । प्रपुन्नाटः - सा. ।
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org