SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 3७ अनुसंधान-१६ • 170 णीसणिआ निःश्रेणी । णीऔरणं वलिघटः । णीलुक्कड़ गच्छति । णीरंजइ भनक्ति। णीम्महिंअं निर्गतमिति तु हम्मिधातोः । णीलुंछड् णिष्पतत्याच्छोटयति च । णीरवइ बुभुक्षते आक्षिपति चेति धात्वादेशाः ॥छा। णेवच्छणं अवतारणम् ।। णेड्डुरिआ भाद्रपदोदज्वलदशम्यां कश्चिदुत्सवः ॥ठा। णोल्लईआ चंचुः । तंबरती गोधूमेषु कुंकुमच्छाया । तरवट्टो प्रपुतोटः । तडवडा आउलिवृक्षः । तंबकिमी इंद्रको(गो)पः । तणसोल्ली मल्लिका । तत्तुडिल्लं सुरतम् । तणरासी प्रसारितम् । तलप्फलो शालिः । तडमंडो क्षुभितः । तंतुक्खोडी तुरिकातरियव्वं उडुपः । तद्दियसं अदूरविप्रकर्षात् । 'तद्दियसिअं' तद्दिअहमित्यपि । अनुदिवसम् । तहल्लिआ गोवाटः । ३६. णीयारणं - पा.डे. । ४२. तंतुडिलं - डे. । ३७. णीम्महीअं- सा.डे. । ४३. तडमुडो - डे. । ३८. निष्पत्या - डे. । ४४. उडुपतः डे. । ३९. बुभुक्ष्यते - पा. । ४५. तहिअसिअं - पा. । ४०. णोलइआ - पा.सा... । ४६. तद्दियमित्यपि - पा. । ४१. प्रपुत्ताट: - पा.डे. । प्रपुन्नाटः - सा. । ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy