SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 169 णिउडुइ मज्जति । णिच्छलइ-णिच्छोडे-णिल्लूरइ छिनत्ति । णिसुइ भारोन्नमति । णिड्डअइ क्षरति । णिट्टई विगलति । णिम्महइ गच्छति । णिल्लसइ उल्लसति । एते धात्वादेशाः । णिहिअं निष्ठ्यूतम् । णिव्व"लअं प्रविगलितं जलधौतं विघटितं च । णिउक्कणो काको मूकश्च । णिहेलणं गृहं जघनं च । अत्र, णिव्वलेइ२९ दुक्खं मुञ्चति निष्पद्यते क्षरति च । णिव्वई दुक्खं कथयति छिनत्ति च । णिहोई निवारयति पातयति च । णिव्वहइ गच्छति पिनष्टि नश्यति च । एते धात्वादेशाः । णीसंपायं श्रान्तजनपदम् । णीहरिअं३३ शब्दः । णीसीमिउ३४ निर्वासितः । णीलकंठी बाणवृक्षः । २४. णिच्छलइ - पा. । ३१. णिहेड - डे. । २५. णिज्झोहइ - पा.सा.डे. । णिज्झोड - मु. । ३२. तुटति - आ. ।। २६. णिगृह - डे. । ३३. णीहरियं - डे. । २७. णिवलिअं - डे. । णिव्वलियं - सा. ३४. णीसीमिओ - सा. । २९. णिवणेई - पा. । ३५. निर्वासितः। ३०. णिद्ध - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy