SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 168 णिद्धमाउँ अभिन्नगृहः । णिअरिअं निःकरेण१३ स्थितम् । णियंधण-णिसणं द्वौ वस्त्रे । णिद्धमणं गृहजलश्रोतः । णिअक्कलं वर्तुलम् । णिव्वमिअं६ परिभुक्तम् । णिव्वहणं विवाहः । णिक्खुरिअं अदृढम् । णित्तिरडी८ निरन्तरम् । णिवच्छणं अवतारणम् । णिस्सरियं स्तम् । अत्र णिअच्छइ पश्यति । जिरप्पइ तिष्ठति । णिम्माणइ- णिम्मवइ निम्मिमीते । णिज्झड क्षीयते । णिहुवइ कामयते । णिआइ कोणेक्षितं करोति । णिरिग्घड निलीयते । णिव्वडइ पृथक् स्पष्टो वा भवति । णि?हइ निष्टंभं करोति । णिव्वोलइ मन्युना ओष्ठं मलिनं करोति । णिच्छंछइ मुञ्चति । १२. णिद्धमाओ - सा. । १८. णित्तिरिडी - मु. । १३. निःकरेण - डे. । १९. स्रस्तम् - मु. । १४. णिअंधणं - पा. । २०. णिच्छइ - सा.डे. । १५. णिअसिणं - पा. । णियंसणं - डे.। २१. काणेक्षीतं - डे. । १६. णिव्वमिवं - पा.सा. । २२. णिरग्घइ - डे. । १७. णिप्फुरियं-सा. । णिप्फरिअं-डे. २३. णिहहइ - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy