SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 167 डिडिल्लिअं७ खलिखचितं वस्त्रम् । स्खलितहस्त इत्यन्ये । डीणोवयं उपरि । ढंढरि कर्दमः । ढंढसिङ ग्रामयक्षः । ग्रामवृक्ष इत्यन्ये । अत्र ढंढल्लइ भ्रमति । ढंढोलइ गवेषयतीति धात्वादेशौ । णहम्मुहो घूकः । णवलया या पत्युरभिधानमकथयन्ती युवतिजनैः पलाशलतया हन्यते सैवमुच्यते नियमविशेषश्च । णवरिअ सहसा । णमसियं उपयाचितकम् । णवसिंयमित्यन्ये । णहवल्ली विद्युत् । णव्वाउत्तो धनी । नियोगिपुत्र इत्यन्ये ॥छा। णाहिदामं उल्लोचमध्यदाम । णालंपियं आक्रन्दितम् ॥छ। णिमासिअं श्रुतम् । णियोणिया क्षेत्रकुतृणोद्धरणम् । णिब्भसियं निर्गतम् । णिप्फरिसो-णिद्धंधसो-णि वेरिसो त्रयो निर्दये । णिव्वेरिसो अत्यर्थेऽपि । ९७. डिंडिल्लियं - पा.सा.डे. । ५. णमसिअमित्यन्ये - सा. । ९८. डीणोवेयं - आ. । ६. णवहल्ली - पा.डे. । ९९. ढंढरिओ - पा.डे. । ७. णालंपिअं - सा. । णालंबिअं - या. । १००. कर्दमः - पा.सा. । ८. णिसामिअं- मु. । १. ढंढसिओ - पा. । ९. णिआणिया-पा. । णिआणिआ - डे. । २. णहमुहो - पा.सा.डे. । १०. णिल्लसियं - मु. । ३. युवतिर्जानैः सा. । युवतिानेः - आ. । ४. उपयाचितम् - डे. । ११. णिव्वरिसो - पा.सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy