SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 172 थूलघोंणो सूकरः । थेरासणं पद्मम् । थेवरियं ५८ जन्मोत्सवतुर्यम् । थेणिल्लियं हृतं भीतं च ॥छ।। दयाइयं रक्षितम् । दडवडो धाडी । दहिउप्पं नवनीतम् । दयावणो दीनः । दवहुत्तं ग्रीष्ममुखम् । दहित्थारो दधिशेरः । 'दहित्थरो' इत्यन्ये । दहवोली स्थाली । दरवल्लो-दअच्छरो द्वौ ग्रामेशे । दरुम्मिलं घनम् । दरमत्ता हठः । दरंदरो उल्लासः । दहिमुहोकपिरित्यन्ये । ★दव्वीयरो सर्प इति 'दीकर'शब्दात् । दक्खवइ६४ दर्शयतीति धात्वादेशः । दारद्धंतो पेट । दादलिआ अङ्गलि:६५ । दिअलिउ मूर्खः । दियाहमो भासपक्षी । ५६. थूलघेणो - डे. ।। ६२. दवीअरो - डे.। ५७. थरासणं - आ. । ६३. दव्वीकर - डे, । ५८. थेवरिअं - डे. । ६४. दक्खवई - डे । ५९. दधिशिरः - पा. । दधिसरः - मु.। ६५. अङ्गली: - डे. । ६०. दहबोली - डे. । ६६. दिआहमो - पा.डे. । ६१. दरुमिल्लं - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy