SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ घुंघुरुँडो घुसलइ चक्खुडुणं प्रेक्षणीयम् । चंचप्परं असत्यम् । मयूरः । कार्तिकेयः । आटोपः । सर्पविशेषः । चंदडल्लो चक्करो चडिया ४०. चक्कुलेंडा चरुल्लेवं चचुप्पइ चमढइ ४२ चक्क मोड़ चालवासो चारणॐ ४ ३ ४४ चारवाउ ४ अनुसंधान - १६• 163 नाम । चक्खडिअं जीवितव्यम् । चंदट्ठिया अत्र उत्करः । मथ्नातीति धात्वादेशः । - भुजशिखरम् । 'सूचक' इत्यन्ये । शिरोभूषणभेदः । ग्रंथिच्छेदकः । ग्रीष्मानिलः । यान्तोऽयम् । चिलिच्चिलं- चिलिच्चीलं द्वौ आर्द्रे । परितोषितः । गुञ्जा । मधुपटलम् । तिणशमित्यन्ये । Jain Education International अपयति । भुंक्ते । भ्रमति इति धात्वादेशाः । चित्तठि ४५ चिरिहिट्टी. चितैदा चिफुल्लणी स्त्रीणां अद्धौरुकवस्त्रम् । ३७. घुघुरुडो - पा.डे.सा. । ४३. चारणओ पा. । ३८. प्रेषणीयम् - पा.डे. । ३९. चडिआ डे. सा. । ४०. चक्कुलुंडा - आ. । चक्कुलंडा डे. सा. । ४६. चित्तादाऊ - आ. । चित्तदाउ ४९. चंदट्ठिआ - डे. सा. । ४४. चारवाओ - मु. । ४५. चित्तठिओ - पा. मु. । ४२. चक्कमइ - मु. For Private & Personal Use Only - मु. । www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy