SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 164 चिरिचिरा-चिरिचिरा द्वौ जलधारायाम् । चिंचइउ४८ चलितः मंडने तुं मंडि-धात्वादेशः । चिद्दविउ५० निर्वाशितः । अत्र चिंचिल्लड मण्डयतीति धात्वादेशः । चुप्पाल. गवाक्षः । चुप्पलियं नवरक्तं वस्त्रम् । चुल्लेडउ५५ ज्येष्ठः । चुण्णइउ५५ चूर्णाहतः५६ । चुंचुमाली अलसः । चुंचुलिअं अवधारितं सतृष्णता च । चुंचुणिओं च्युतं प्रतिरवो रमणमल्लिका मुष्टियूतं यूकोवलितं च । प्रतिरवश्च गोष्टी । प्रतिरव इति विशेषणं ज्ञेयम् ॥छ।। चोप्पड़ म्रक्षयतीति धात्वादेशः । ★छगलउ सप्तच्छदः । छडक्खरो स्कन्दः ।। छिक्कोलिअं तनुः । छिप्पोलुयं पुच्छम् । छिक्कोअणो असहनः । छिहंडउ६३ दधिशिर । ४७. चिरचिरा - पा.डे.सा. । ५५. चुण्णइअं - डे. । ४८. चिंचइओ- पा. । ५६. चूर्णाहितः - डे. ।। ४९. मंडिते तु - डे. । ५७. चुंचुलियं - पा.सा.डे. । ५०. चिद्दविओ - पा. सा. । ५८. चुंचुणीआ - पा.सा. । ५१. निर्नाशितः - पा. । निर्नासितः डे.सा.। ५९. यूकाचचुलितं च - डे. । ५२. चुप्पालओ - मु. । ६०. छिक्किलियं - पा.सा. । ५३. चुप्पलिअं - डे. । ६१. छिप्पालुअं - आ. । ५४. चुल्लोडओ - पा. । चल्लोडउ - डे. । ६२. मुर्छा - .. । तुर्छा - सा. । ६३. छिहंडओ - पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy