SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 162 गल्लफोडो२६ उमरुकः । अत्र ★गंधुत्तमा सुरेति संस्कृतात् । ★गंठिच्छेओ२७ ग्रंथिच्छेदकशब्दात् । . गहवई २८ ग्राम्यः शशी च । 'ग्रहपतित्वं' रवावेव रूढं, न शशिनि। ततो नाऽयं 'ग्रहपति'शब्दात् । गंजोल्लिअं९ रोमाञ्चितम् । हासाथ गिलिगिलायितमिति लोकरुढं वचः। गामउडो-गामगोहो द्वौ ग्राममुख्ये । गामहणं ग्रामस्थानम् । गामरोडो च्छलेन ग्रामभोक्ता ॥छ।। गुंजेल्लिअं३२ पिंडीकृतम् । गुत्तण्हाणं पितृजलदानम् । अत्र गुज्झहरो रहस्यभेदीति 'गुह्यहर'शब्दात् । गुललइ चाटु करोति । गुंजल्लइ उल्लसति ।। गुम्मडड् मुहयति । एते धात्वादेशाः । गुम्मइउ संचलितः स्खलितो विघटितः पूरितो मूढश्च । घरयंदो आदर्शः । घणवाही इंद्रः । घरघंटो चटकः । घुरघुरी भेकः । घुसुणिअं२६ गवेषितम् । २६. गल्लप्फोडो - सा. ।। ३२. गुंजिल्लिअं - आ. । गुंजेल्लियं - मु. । २७. गंठिछेउ - डे. । ३३. गंजुलइ - पा. डे. । २८. गहवइ - पा. । ३४. गुम्मइओ - मु. सा. । २९. गंधोल्लिअं - मु. । ३५. घुरुघुरी - पा.डे.सा. । ३०. गिलाइतमिति - डे. । ३६. घुसुणीअं - पा.डे.सा. । ३१. छलेन - पा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy