SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 158 कद्दमिउ६९ महिषः । करमरी करयरी स्थूवस्त्रम् । कयरीत्यन्ये । कडत्तरं ___जीर्णं सूर्याधुपकरणम् । कच्छुरिअं इषितम् । . कणोवेयं उष्णोदकम् । उदकोपचाराद्युततैलाद्यप्युच्यते । कज्जउडो अनर्थः । कंटउच्ची कण्टकप्रोतः । कडिखंभो कटीन्यस्तो हस्तः । कट्याघात इत्यन्ये । करइल्ली ॥ग्रं-८००॥ शुष्कवृक्षः । कल्लविअं तीमितम् । विस्तारितमित्यन्ये । कराइणी शाल्मली तरुः । करयंदी मल्लिका । कंठकुंची कंठे वस्त्रादीनां बंधा५ । नाडीग्रन्थिरित्यन्ये । कक्खडंगी सखी । कडतला आयुधम् । कण्णछुरी गृहमोधा । कण्णोढि आ० नीरंगी । कंठमल्लं मृतप्रवहणं सामान्येन यानपात्रमित्यन्ये । कप्पडिअं दारितम् । कडंभुअं कुटकंठः । कुटस्येव कंठो यस्य स । कुंभग्रीवाख्यो भांडभेदः । ६९. कद्दमिओ - सा. । ७०. ईषितम् - पा.सा. । ७१. कणोवअं - मु. । ७२. कंडिखंखो - पा. । ७३. कट्ययातः - पा. । ७४. शाल्मिलितरुः - डे. । ७५. बंधः - पा.सा.डे. । ७६. करडंगी - सा. । ७७. कडुतला -पा.डे. । ७८. आयुधः - पा. । ७९. कणछुरी - आ. । ८०. कणोट्ठिआ - पा.सा.डे. । ८१. नीरङ्गिका - मु. । ८२. कप्परयं - मु.। Pain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy