SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ at अनुसंधान - १६• 157 ओसव्विअं‍ गतशोभं अवसादश्च । ओहरिसो प्रातश्चंदनघर्ष [ण] शिला च । ओत्थरिओ आक्रान्त आक्रममाणश्च । ओसाअंतो जृम्भालसः सीदन् सपीङश्च । ओघसरो अनर्थो गृहाम्बुप्रवाहश्च । ओसरिअं अधोमुखं अक्षिनिकोच आकीर्णं च । ओइंपिअं - ओरंपिअं द्वौ आक्रान्ते नष्टे च । ★ ओसग्गिअं अभिभूतं केशादिपुञ्जीकरणं च । अन्यासैंक्तः तृष्णातुरः प्रवृद्धश्च । ओलेहडो ओवसेरं चंदनं रतियोग्यं च । ओहसिअं वस्त्र धूतं च । उपहसितार्थस्तु 'उपहसित' शब्दात् । ओसिक्खियं गतिव्याघातो अरतिनिहितं च । विनिपातनमसंभवदर्थसंभावनं च । ओहरणं अत्र ६७ ओवालइ च्छादयति प्लावयति चेति धात्वादेशः । यथा ओदी उक्कंदी (कृपतुला इति दे.श.को. पू. ४६ ) इल्लो एल्लो सर्व्वत्रेति ज्ञेयम् । तृणाद्युत्करः । निकरः । कतवारो कइअंको कक्ष (क्क) सारो दध्योदनः । कडअल्लो - कडल्लो द्वौ दौवारिके । कडअल्ली कंठः । ६३. ओसत्थिअं ६४. ओद्दंपियं ६५. कोशादि. Jain Education International - 'ओत्संयोगे' (सि.८ - १ - ११६), 'इत एद्वा' (सि. ८-१८५) इति सूत्रभ्यां वा पूर्वह्रस्वः । पा. । आ. । आ. । ६६. आज्ञासक्तः डे. 1 ६७. ओवलेइ - पां.सा. । ६८. ओकंदीउ डे. / For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy