SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 159 कणइल्लो शुकः । कइउल्लं स्तोकम् । कणेट्ठिआ३ गुंजा । कडइङ स्थपतिः । कग्घायलो किलाटाख्यः क्षीरविकारः । कण्णोढत्ती दत्तकर्णा या परवाक्यं गृह्णाति । कण्णाआसं-कणंबालं द्वौ करणा(D) भरणे । अत्र करंजइ भनक्ति । कम्मवइ उपभुंक्ते । एते धात्वादेशाः । कडुआलो घंटी८६ लघुमत्स्यश्च । कणइअं८७ आर्द्र कृतम् चित्रितं कणाकीर्णं च । कलयंदी पाटला, प्रसिद्धश्च । केऽपि पाटलायां कणयंदीत्याहुः । कावलिउ९ असहनः । कालवटुं९० धनुः ।। काणत्थेवो विरलाम्बुकणवृष्टिः । कालिंजणी तापिच्छलता । केऽपि कालिंजणं तापिच्छफलमाहुः । __ पुष्पमित्यन्ये । कायंधुओ-कायंचुलो द्वौ कापिंजलाख्ये पक्षिणि । कारकडो पुरुषः । किलिम्मिअं कथितम् । किमिरायं लाक्षारक्तम् । रुधिरकीयेद्वांततन्तूद्भवे तु 'कृमिराग'शब्दभवः । कीलणिया९५ कप्रत्थयाभावे कीलणी९६, रथ्या । ८३. कणेठिआ - पा.सा. । ९०. कालवडं - सा.। ८४. कडओ - मु.। ९१. पुष्फ - डे. । ८५. स्थपितः - सा.डे. । ९२. कारिंकस्त्रे - आ. । ८६. घंटा - आ.सा. । ९३. परुषः - पा.सा.डे. ।। ८७. कणइयं - सा. । ९४. किलिम्मियं - पा. । ८८. कलयदी - पा. । ९५. कीलणिआ -डे. । ८९. कावलिओ - सा. । ९६. कीलणा - पा. डे. । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy