SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६. 148 आहुडियं निपतितम् । आडुआली मिश्रीभावः । आसरिउ संमुखा६ यातः । इह च आअड्ड - आऊड - आरुग्ग - आडुआल - आहुडप्रभृतीनां धात्वादेशप्रतिरूपकाणां णिचि धातुत्वमपि तेन . आअड्डइ - आऊड - आरुग्गइ - आडुआलइ - आहुआडड् इत्यादि सिद्धम् । एवं सर्वत्र क्रियावाचि तु(षु) योज्यम् । आयावलो बालातपः । आवालयं जलनिकटम् । क-प्रत्ययाभावे 'आवालं' । आडोविअं८ आरोषितम् । आराइअं गृहीतम् । आरंभिउ७९ मालिक:५० । आइसणं५१ उज्झितम्५२ । आलीवणं प्रदीपनकम् । अत्र च आहिम्मियमागतमिति आङ्पूर्वस्य हम्मेः सिद्धम् । आइग्घइ आजिघ्रति । आहोडइ ताडयति । आसंघइ संभावयति । आअड्डइ व्याप्रियते । आउड्डुइ मज्जति । आरोलेइ५४ ५५पुंजयति । ४५. आडआली - डे. । ५०. मालाकारः - मु. । ४६. संमुख यातः डे. । ५१. आइसन्नं - डे. । ४७. आहुडड - सा. । ५२. उजितं - डे. । ४८. आडोवियं - मु. । ५३. आहम्मिआ - डे. । ४९. आरिभिउ - आ. । आरंभिओ - सा. । ५४. आरोलोइ.- सा. । आरोलइ - मु. । ५५. पिंजयति - आ. । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy