SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ t अनुसंधान-१६ . 149 आयंबई'६-आयज्झइ वेपते । आढवइ आरभते । आलिहँइ स्पृशति । आइंछइ५९ कर्षति । आरोअइ उल्लासति । आढप्पइ आरभ्यते । एते धात्वादेशाः । ★आरालिउप० सूपकारपर्यायभवः । आरेइयं मुकुलिअं मुक्तं भ्रान्तं रोमाञ्चितं च । आवट्टिआ-आविअज्झा नववधू परतन्त्रा च । प्रत्येकं द्वयोरर्थः । आइप्पणं पिष्टं उत्सवागमे गृहमंडनार्थं सुधाच्छटा च । पिष्टातकमन्ये। आरंदरं अनेकान्तं संकटं च । आवडिअं संगतं सारं च । अब्भिडिअं संगतं 'समा अब्भिडं' (सि.हे.८/४/१६४) इत्यादेशात् । अत्र आलुंखइ दहति स्पृशते६३ च धात्वादेशः । इंदमहो कौमारः । कुमार्यां भव इतिव्युत्पत्तें । इंदोवत्तो इंद्रगोपः ।। इंदंगाई युग्मसंचारिणः कीटोः । उत्तुरिद्धी मत्तः । 'गर्च' इत्यन्ये । उच्चुप्पिर आरुढः । उद्धरिअं-उम्परियं द्वौ उत्खाते । उड्डहणो चौर । उम्वित्तालं निरन्तरस्वररुदितम् । ५६. आअम्बइ - डे. । ६२. आवडियं-मु. । आवेडियं-डे. । ५७. आअज्जइ - डे. । ६३. स्पृशति - सा. । ५८. अलिहिंइ - डे. । ६४. ईदगाई - सा. । ५९. आअछइ - डे. । आयंछइ - मु.। ६५. कीटाः - डे. । ६०. आरालिओ - सा.मु. । ६६. उवित्तालं - डे.सा. । ६१. आरेइअं - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy