SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अहिहरं अहिलिअं ३३ अइयं अइराणी अवसहं अक्कमाला" बलात्कार ईषन्मत्ता स्त्री च । अत्र च अब्भुत स्त्राति प्रदीप्यते च । अल्लिअइ - आलीयते उपसर्पति च धात्वादेशः । ★ आसेवणं आलयनं (णं?) द्वौ वासगृहे । आमोरङ विशेषज्ञः । अनुसंधान - १६• 147 -- आहुंदुरो बाल: । 'आहुंडुरु' इत्यन्ये । आरणालं कमलम् । काञ्चिके तु संस्कृतः । आसिअओ लोहमयः । आसक्खउ श्रीवदः पक्षिविशेषः । आमलयं देवकुलं अभिभवः कोपश्च । मार्गर्णैश्चाद्भागः समागतं प्रविष्टं च । इंद्राणी । इन्द्राणीव्रतासेविनी स्त्री च । उत्सवं नियमश्च । नूपुरगृहम् । आअड्डियं" परवशचलितम् । यस्तु 'व्याप्रेराअ(य)ड्डुः' स व्यापारमात्रार्थः । ३७. अक्क्साला ३८. अलिअआ आऊडियं द्यूतपणः । आलंकिअं खंजीकृतम् । - आमंडलं'‍ भाण्डम् । आरुँग्गियं भुक्तम् । आसीवउ सूचिकः । ३३. अहिलियं ३४. मार्ग. सा. । ३५. अइराणा सा. । सा.डे. ३६. आवसहं - डे. । Jain Education International मु. । सा. । ३९. आमोरओ - मु. । ४०. असिra आ. । ४१. आअड्डिअं ४२. आमंडणं ४३. आहुडिअं - - सा. । मु. । सा. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy