SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 146 अणहारो निम्नं द्वाविमौ कप्रत्ययान्तौ प्रभुभिः पंचाक्षरेषू पात्रौ(पठितौ ?)। अंजणिआ तापिच्छ:२६ ।। ★अम्बसमी स्तीमित, पर्युषितकणिक्का अम्बसमीति केचित् । अत्र च ★अच्छोडणं मृगया । अलिंजरं कण्डम् । ★अमिलायं कुरेण्टकपुष्पम् ।। अच्छभल्लो ऋक्षः इति संगृह्णन्ति एते तु संस्कृताः । अच्छभल्लो यक्ष इति त्वप्रसिद्धत्वान्नोक्तः । अइच्छइ-अक्कुसइ गच्छत्यर्थे । अवक्खइ पश्यति ।। अप्पाइ संदिशति । अक्खोडइ असिं कोशादाकर्षति । अभिडइ संगच्छते । अग्घाडइ-अग्घवइ-अंगुमाइ-त्रय: पूर्यतेरर्थे । अडुक्खइ क्षिपति । अवाहेइ रचयति । अवुक्कइ२० विज्ञपयति । अणच्छइ-अयंछइ द्वौ कर्षत्यर्थे । अल्लत्थइ उत्क्षिपति । एते धात्वादेशाः । ★अवज्झाउ३२ इति 'उपाध्याय'शब्दात् । असंगिउ अश्वोऽनवस्थितश्च । अवरज्झो गतं भाविदिनं प्रभातं च । अवज्झसं कटी कठिनं च वस्तु । अलिसल्ली कस्तूरिका व्याघ्रश्च । २६. तापिच्छं - सा.डे. । ३०. अव्वुक्काइ - सा. । २७. कोरण्टक - डे. ।। ३१. अल्लच्छइ - सा.डे. । २८. पूजानर्थे - आ. । ३२. अवज्झाओ - मु. । २९. अवहेइ - सा... । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy