SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 145 अब्भक्खणं अकीत्तिः । अगहणो कापालिकः । अंगुत्थंलं अंगलीयकम । अवयारो माघ्यामुत्सवविशेषो यस्मिन्निक्षुदंतधावनाद्याचारो विधीयते। अवहडं मुशलम् । अंगुलिणी प्रियंगुः । अहिसंधी९ पौनःपुन्यम् । अहिवण्णं पीतरक्तम् । अद्धजंधा मोचकाख्यं पादत्राणम् । अज्झोलिया उत्संगाभरणो२२ मौक्तिकरचना । ★अइहारा विद्युत् । ★अइराहा२३ इति तु 'अचिराभा'शब्दात् । अद्धिक्खियं संज्ञाकरणम् । असंगयं वस्त्रम् । अद्धक्खणं प्रतीक्षणम् । परीक्षणमित्यन्ये । अंतरिज्जं कटीसूत्रम् । अहिक्खणं उपालंभः । आभीक्ष्ण(क्ष्ण्य)मित्यन्ये । अंतीहरी दूती । अक्खवाया दिक् । अवरिज्जो अद्वितीयः । अहिअलं-अवलुआ द्वौ कोपे । अवठंभो ताम्बूलम् । अवहाओ५ विरहः । अंबल्लवो अपलापः । १५. अब्भखणं - डे. । २१. अज्झोल्लिया - सा. । १६. कापिलकः - डे. । २२. उत्संगाभरणे - डे. । १७. अंगुलिअं - डे. । अंगुलियं - सा.। २३. अइहारा - सा. । १८. क्रियते - सा. । २४. अवहाउ - सा. डे. । १९. अहिसंधा - डे. । २५. अवल्लीवो - डे. । २०. अंहिवनं - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy