SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 144 अरलाया चीरी, 'झिल्लीकेत्यर्थः । अइरिम्पो कथाबंधार्थः । अवअच्छं कक्षावस्त्रम् । कक्षेत्यन्ये । अक्खलिअं प्रतिफलितम् । अलीसउ शाकवृक्षः । अहिरीउ विच्छायः । अग्गक्खंधो रणमुखम् । अण्णमयं पुनरुक्तम् । अंगालियं इक्षुखण्डम् । अवरोहो-अवरोहो द्वौ कटीवाचकौ । अवालुआ ओष्ठपर्यन्तः । अग्गवेओ' नदीपूरः । अहिआरो लोकयात्रा । अदसणो चौरः । अप्पगुत्ता कपिकच्छूः । अवगदं विस्तर्णम् । अज्झसियं दृष्टम् । अणेकज्झो चंचलः । अहिसियं० ग्रहशंकारुदितम् । अवहुँसं उदूखलादि शूर्पप्रायं वस्तुजातम् । अब्भाअत्तो अभ्यागतः । अब्भाअत्थो |ग्रं. ७००॥ पश्चाद्गत इति तु गोपालः । २. अरलयो - सा. । अरलउ - डे. । ९. अज्झसि - डे. । ३. अइरम्यो - डे. । १०. अहिसिअं - सा. । ४. अंगालिअं -डे. । ११. अवड्डसं - सा.डे. । ५. अवारोहो - डे. । १२. सूर्प-सा.डे. । ६. अवालुया - मु. । १३. अत्ताअत्तो - सा.डे. । ७. अग्गवेउ - डे. । १४. प्रत्यागतः - सा.डे. । ८. अहियारो - डे.मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy