SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १६ • 10 अहं [तु] जाने हिमवालुकाभिर्गात्राणि यासां परियोजितानि । माहा (? गाव ?) स्ततो बिभ्रति य[त्र] पाण्डुतां वाच्यं पुनः किं हि तदीयनृणाम् ॥४१॥ कोवि (टि) सयरिंशदियं सुधाभुजां यदियलाङ्गलकचान्निषेवते । पयस्यसेव्यन्त यदा हि मानवैस्तासां गवां तत् कुतुकं न मन्महे ॥४२॥ पयोधराणां तु चतुष्टयेनो द्विरत् पयो वीक्ष्य यदीयमूधः । वक्त्रैश्चतुर्भिः प्रथ[य]न् श्रुतिध्वनि धातेति जानन्ति बुधा हृदि स्वके ||४३|| असमया ह्युषया सह कन्यया किल विवाहयितुं सुपयो वरम् । चतुरिका विहितेव विरञ्चिना स्तनचतुष्कमिषात् सुरभिव्रजे ॥४४॥ यत् पातुमीयुः समलोकपालकां सुधां परित्यज्य चतुःस्तमो (नो) पधेः । जानामि यत् पुंसवनं सुधाधिकं सहस्रशो यत्र विभाति (न्ति) धेनवः ॥४५॥ कनकरत्नविभूषितकूणिका, चरणयोजितनूपुरभूषणा । अपि गलस्थितमौक्तिकमालिका स्तनयुता सुमुखीव हि सुव्रता ॥ ४६ ॥ इति सप्तभिः काव्यैर्गोवर्णनम् ॥ अथ महिषीवर्णनम् - यासामतिश्यामतनुत्वचाममून् (?) पयोभृतः पीनपयोधनव्रजान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy