SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 11 निरीक्ष्य पार्वे सरसः समुद्गताः कारस्करा इत्यवधार्यते बुधैः ।।४७॥ क्षीराज्यदघ्नां सलिलाधिनायकाः स्वश्यामतानिर्जितषट्पदश्रियः । सद्वाव(ल?)धिघ्राणविषाणलोचनाः नित्यं महिष्यः प्रविभान्ति यत्र ताः ॥४८॥ क्षीरक्षीरजपादनीरहविषां येषामिहार्थो भवेदानेया स्वकधाम्नि तैरियमिति प्रज्ञापनार्थं स्फुटम् । वक्षोजन(न्म)स्पृ[श]त्पयोनिधिमितान् देवः पयोजासनो यस्यां सा महिषीततिः शितितनुर्यत्राऽतिविभ्राजते ॥४९।। यस्यां पीनमधश्चतुःपरिलसद्वक्षोरुहैः संयुतं पातालात् किमथानिनीषुरुरगं क्ष्माभारभुग्नं बहिः । कृत्वाऽधो निजमाननं प्रतिदिवा दन्तैः खनन् काश्यपी पीयूषाशनभर्तृसिन्धुर इवाऽज्ञायि प्रबुधै(?)र्जनैः ॥५०॥ खादन्नेव तृणाद्यसारनिचयं पाथः पिबन्नात्मना यादृक् तादृगलं परोपकृतये दक्षो महिष्युत्करः ।। मानां वितरत्यमेयसुपयो यत्राभिरामे श्रिया तद्वासी ह्युपकारकृद् यदि जना(न)श्चित्रं न तन्मे भवेत् ॥५१।। इति पञ्चभिः काव्यैर्महिषीवर्णनम् ॥ ___ अथ श्राद्धवर्णनम् । यथाशिवसुखकरं सम्यक्त्वेनाश्रितं व्रतपञ्चकं प्रथममणुकं मुक्तेर्बीजं तथा च गुणत्रिकम् । भवभयभिदादक्षं शिक्षाव्रतस्य चतुष्टयं दधति सकले धर्मे दाढ्यं यके परमार्हताः ॥५२॥ वरत[]मणीस्वर्णश्वेतोत्करैर्निभृताश्रया अभिनवपरिष्कारवातैरलङ्कृतमूर्तयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy