SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 135 वोरल्ली श्रावणशुक्लचतुर्दश्यामुत्सवः । केऽपि वोरलीमित्याहुः । वोसेअं अब्भुट्ठाणम् । ऊध्वंगतमित्यर्थः । वोसट्ट भूतोल्लुटितम् । वोक्कइ विज्ञपयतीति धात्वादेशः । वोज्झरं अतीतं भीतं च । वोज्जइ त्रस्यति वीजयतीति च धात्वादेशः । त्रस्यात वाजयताति प सरली चीरी । सरत्ति सहसा । सज्जोक्वं नवम् । सउणं रूढम् । सढयं पुष्पम् । सल्ली सेवा । सभरो गृध्रः । श्रद्धा । सत्थरो संगोल्ली-संगेल्लो त्रयः समूहे । शय्यार्थस्तु सत्थरो 'श्रस्तर'शब्दात् । संगहो गृहोपरिस्थतिर्यग्दारु । केऽपि संग्रहशब्दमुक्तपर्यायमाहुः । सत्तल्ली सेफालिका संभवो प्रसवजरा । सविसं सुरा । सण्णिअं आर्द्रम् । सराहो दर्पोद्धरः । सवासो ब्राह्मणः । संफाली पंक्तिः । . सयग्घी घरट्टी। ४. बोरिली - पा.डे. । ८. सय्यार्थस्तु - आ. । ५. भृतोल्लुटितं - डे.। ९. सणिअं - पा.डे. । ६. बीजयतीति - डे. । १०. सरग्घी - पा. । ७. सरल्ली - पा. । ११. वरट्टी - डे. । सगयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy