SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ वेअल्लं अनुसंधान-१६ . 134 वेलुको६ विरूपः । वेदूणा-वेलूणा द्वौ लज्जार्थौ । वेय९७ भल्लातकम् । वेलंबो विडंबना । वेणि-वेसणं द्वौ वचनीयौ । मृदु । 'असामर्थ्यमि'त्यन्ये । वेडिउ मणिकारः । वेल्ड रमते इति धात्वादेशाः(शः) । 'वेसण' शब्द ओष्ठ्यादिरित्यन्ये । वेल्लिरी वेश्या । वेइआ जलहारिणी । 'अलीमुद्रार्थस्तु' 'वेदिका'शब्दात् । वेढि०० वेष्टितम् । वे'प्पुअं शिशुत्वम् । भूतात्तमित्यन्थे । वेरिज्जो एकाकी । वेरिज्जं साहय्यमित्यन्ये । वेइद्धो उर्वीकृतो विसंस्थुल आविद्धः शिथिलां गश्च । वेआलो अन्धोऽन्धकास्च । वोच्चत्थं विपरीतरतम् । केऽपि युगपत्परिवर्तितमुखयोः स्त्रीपुंसयोर्मुखे जघनकर्माहुः । वोवालो वृषभः । वोकिल्लो गृहे शूरः । *वोजूओ भारः । वोमज्झो अनुचितो वेषः । वोरच्छो-वोद्रहो द्वौ तरुणे । ओष्ठ्यादिः । वोहारं जलस्य वहनम् । ९६. विलूको -- डे. । १००. वेण्टिअं - मु.। ९७. वेयहुं - पा.डे. । १. विप्पुअं - । ९८. असमर्थमित्यन्ये - डे.। २. शिथिलांगतश्च - मु.। ९९. वेईआ - पा. । ३. वाजूउ - आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy